A 414-11 Daivajñabāndhava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 414/11
Title: Daivajñabāndhava
Dimensions: 27.8 x 15.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/577
Remarks:
Reel No. A 414-11 Inventory No. 15544
Title Daivajñavāndhava
Remarks Jyautiṣasṃgraha
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
Size 27.5 x 15.0 cm
Folios 23
Lines per Folio 11
Foliation figures in upper left and lower right margins of verso ; Rāma is in above the right foliation
Date of Copying ŚS 1751
Place of Deposit NAK
Accession No. 3/577
Manuscript Features
bhūpañca saptadaśabda śāke māse śuci kṛtithautu pañca
asmin nahni ʼrkkadivase lipataṃ paṭhin dattarāmayā śubham (!) ŚS 1751
Stamp Candrasamśera
Excerpts
Beginning
oṃ namo gaṇeśāyaḥ (!) ||
yasyāsā (!) vasanaṃ gatiś ca vṛṣabhaṣ (!) khaṣṭvāṅga (!) śūlāṇkare
candraś cāru vibhūṣaṇaṃm varatanau yajñopavītaṃ paruṇī (!) ||
durjjeyastripurojitotha madano yenāndhako nirjjito
gaṅgāmūrdhni dhṛtā ca punyataṭinī (!) tasmai namaḥ śambhave. || 1 ||
kṛṣṇaḥ karotu kalyāṇaṅ kaśakuñjarakeśarī (!)
kālindīkūlakallola kolāhalakutūhalī ||
indīvaradalaśyāmam pītāmvaradharaṃ harīṃ || (!)
natvā tu kriyate yatnā (!) jyotisśāstram anuttamaṃ (fol. 1v1–5)
End
naṣṭe candre niraṃśe ca naiva saṃcālayet (!) budham
vyavahārānivandhe
hastārkke pañcamī tyājyā ṣaṣṭī śravaṇa somayo (!)
bhaumāśvinī ca saptamyāṃ anurādhābudhāṣṭamī
tṛtīyā gurupuṣya (!) ca caturthī bhṛgurevatī
dvādaśī śanirohinyāṃ (!) viṣayogā (!) prakīrtitā (!) (fol. 23v1–3)
Colophon
bhūpañca saptadaśabda śāke māse śuci kṛtithautu pañca
asmin nahni ʼrkkadivase lipataṃ paṭhin dattarāmayā śubham (!) ❁ (fol. 23v3–4)
Microfilm Details
Reel No. A 414/11
Date of Filming 28-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 414-11-2004
Bibliography