A 414-11 Daivajñabāndhava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 414/11
Title: Daivajñabāndhava
Dimensions: 27.8 x 15.5 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/577
Remarks:


Reel No. A 414-11 Inventory No. 15544

Title Daivajñavāndhava

Remarks Jyautiṣasṃgraha

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 27.5 x 15.0 cm

Folios 23

Lines per Folio 11

Foliation figures in upper left and lower right margins of verso ; Rāma is in above the right foliation

Date of Copying ŚS 1751

Place of Deposit NAK

Accession No. 3/577

Manuscript Features

bhūpañca saptadaśabda śāke māse śuci kṛtithautu pañca

asmin nahni ʼrkkadivase lipataṃ paṭhin dattarāmayā śubham (!) ŚS 1751

Stamp Candrasamśera

Excerpts

Beginning

oṃ namo gaṇeśāyaḥ (!) ||

yasyāsā (!) vasanaṃ gatiś ca vṛṣabhaṣ (!) khaṣṭvāṅga (!) śūlāṇkare

candraś cāru vibhūṣaṇaṃm varatanau yajñopavītaṃ paruṇī (!) ||

durjjeyastripurojitotha madano yenāndhako nirjjito

gaṅgāmūrdhni dhṛtā ca punyataṭinī (!) tasmai namaḥ śambhave. || 1 ||

kṛṣṇaḥ karotu kalyāṇaṅ kaśakuñjarakeśarī (!)

kālindīkūlakallola kolāhalakutūhalī ||

indīvaradalaśyāmam pītāmvaradharaṃ harīṃ || (!)

natvā tu kriyate yatnā (!) jyotisśāstram anuttamaṃ (fol. 1v1–5)

End

naṣṭe candre niraṃśe ca naiva saṃcālayet (!) budham

vyavahārānivandhe

hastārkke pañcamī tyājyā ṣaṣṭī śravaṇa somayo (!)

bhaumāśvinī ca saptamyāṃ anurādhābudhāṣṭamī

tṛtīyā gurupuṣya (!) ca caturthī bhṛgurevatī

dvādaśī śanirohinyāṃ (!) viṣayogā (!) prakīrtitā (!) (fol. 23v1–3)

Colophon

bhūpañca saptadaśabda śāke māse śuci kṛtithautu pañca

asmin nahni ʼrkkadivase lipataṃ paṭhin dattarāmayā śubham (!) ❁ (fol. 23v3–4)

Microfilm Details

Reel No. A 414/11

Date of Filming 28-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 414-11-2004

Bibliography